Surya Vandana (Aditya Hridaya Stotram)

Aditya Hridaya Stotram is the blessings of Lord Surya, the Stotra helps you succeed in your works and endeavors. Chanting this Stotram on Sundays and other special days dedicated to Lord Sun worship is considered auspicious.

Aditya Hridya Stotram

What is Benefit of Chanting Aditya Hridaya Stotram?

It eliminates your sins and frees you from self-doubt. Aditya Hridaya Stotram contributes to wealth and life clarity. It gives your life and path bravery. Recite the Aditya Hridaya Stotram to alleviate confusion and self-doubts.

||Om Ghrini Suryay Namah||

Tato yuddha parishrantam samare chintaya sthitam

Ravanam chagrato drishtva yuddhaya samupasthitam ||1||

Daiva taishcha samagamya drashtu mabhya gato ranam

Upagamya bravidramam agastyo bhagavan rishihi ||2||

Rama rama mahabaho shrinu guhyam sanatanam

Yena sarvanarin vatsa samare vijayishyasi  ||3||

Aditya-hridayam punyam sarva shatru-vinashanam

Jayavaham japen-nityam akshayyam paramam shivam ||4||

Sarvamangala-mangalyam sarva paap pranashanam

Chintashoka-prashamanam ayurvardhana-muttamam ||5||

Rashmi mantam samudyantam devasura-namaskritam

Pujayasva vivasvantam bhaskaram bhuvaneshvaram ||6||

Sarva devatmako hyesha tejasvi rashmi-bhavanah

Esha devasura gananlokan pati gabhastibhih ||7||

Esha brahma cha vishnush cha shivah skandah prajapatihi

Mahendro dhanadah kalo yamah somo hyapam patihi ||8||

Pitaro vasavah sadhya hyashvinau maruto manuh

Vayurvahnih praja-prana ritukarta prabhakarah ||9||

Adityah savita suryah khagah pusha gabhastiman

Suvarnasadrisho bhanur-hiranyareta divakarah ||10||

Haridashvah sahasrarchih saptasapti-marichiman

Timironmathanah shambhu-stvashta martanda amshuman ||11||

Hiranyagarbhah shishira stapano bhaskaro ravihi

Agni garbho’diteh putrah shankhah shishira nashanaha ||12||

Vyomanathastamobhedi rigyajussamaparagaha

Ghanavrishtirapam mitro vindhya-vithiplavangamaha ||13||

Atapi mandali mrityuh pingalah sarvatapanaha

Kavirvishvo mahatejah raktah sarva bhavodbhavaha ||14||

Nakshatra grahataranam-adhipo vishva-bhavanah

Tejasamapi tejasvi dvadashatman namo’stu te ||15||

Namah purvaya giraye pashchimayadraye namah

Jyotirgananam pataye dinaadhipataye namah ||16||

Jayaya jaya bhadraya haryashvaya namo namah

Namo namah sahasramsho adityaya namo namah ||17||

Nama ugraya viraya sarangaya namo namah

Namah padma prabodhaya martandaya namo namah ||18||

Brahmeshanachyuteshaya suryayadityavarchase

Bhasvate sarva bhakshaya raudraya vapushe namaha ||19||

Tamoghnaya himaghnaya shatrughnayamitatmane

Kritaghnaghnaya devaya jyotisham pataye namaha ||20||

Taptacami karabhaya vahnaye vishvakarmane

Namastamo’bhinighnaya ravaye (rucaye) lokasakshine ||21||

Nashayat yesha vai bhutam tadeva srijati prabhuh

Payatyesha tapatyesha varshatyesha gabhastibhih ||22||

Esha supteshu jagarti bhuteshu parinishthitaha

Esha evagnihotram cha phalam chaivagnihotrinam ||23||

Vedashcha kratavashcaiva kratunam phalam eva cha

Yani krityani lokeshu sarva esha ravih prabhuh ||24||

Ena-mapatsu krichchreshu kantareshu bhayeshu cha

Kirtayan purushah kashchinnavasidati raghava ||25||

Pujayasvaina-mekagro devadevam jagatpatim

Etat trigunitam japtva yuddheshu vijayishyasi ||26||

Asmin kshane mahabaho ravanam tvam vadhishyasi

Evamuktva tada’gastyo jagama cha yathagatam ||27||

Etachchrutva mahateja nashtashoko’bhavattada

Dharayamasa suprito raghavah prayatatmavan ||28||

Adityam prekshya japtva tu param harshamavaptavan

Trirachamya shuchirbhutva dhanuradaya viryavan ||29||

Ravanam prekshya hrishtatma yuddhaya samupagamat

Sarvayatnena mahata vadhe tasya dhrito’bhavat ||30||

Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha

Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti ||31||

||Aditya Hridya Stotram Sampurnam||

Conclusion: Aditya Hridaya Stotram will help to fight your enemies. Aditya Hriday Stotram will give a strong mind and health. This is one of the powerful slogans for worshipping Lord Surya.

>> Benefit of Goddess Saraswati Vandana

Leave a comment

Your email address will not be published. Required fields are marked *